Declension table of ?saubhāgyatantrapārāyaṇavidhi

Deva

MasculineSingularDualPlural
Nominativesaubhāgyatantrapārāyaṇavidhiḥ saubhāgyatantrapārāyaṇavidhī saubhāgyatantrapārāyaṇavidhayaḥ
Vocativesaubhāgyatantrapārāyaṇavidhe saubhāgyatantrapārāyaṇavidhī saubhāgyatantrapārāyaṇavidhayaḥ
Accusativesaubhāgyatantrapārāyaṇavidhim saubhāgyatantrapārāyaṇavidhī saubhāgyatantrapārāyaṇavidhīn
Instrumentalsaubhāgyatantrapārāyaṇavidhinā saubhāgyatantrapārāyaṇavidhibhyām saubhāgyatantrapārāyaṇavidhibhiḥ
Dativesaubhāgyatantrapārāyaṇavidhaye saubhāgyatantrapārāyaṇavidhibhyām saubhāgyatantrapārāyaṇavidhibhyaḥ
Ablativesaubhāgyatantrapārāyaṇavidheḥ saubhāgyatantrapārāyaṇavidhibhyām saubhāgyatantrapārāyaṇavidhibhyaḥ
Genitivesaubhāgyatantrapārāyaṇavidheḥ saubhāgyatantrapārāyaṇavidhyoḥ saubhāgyatantrapārāyaṇavidhīnām
Locativesaubhāgyatantrapārāyaṇavidhau saubhāgyatantrapārāyaṇavidhyoḥ saubhāgyatantrapārāyaṇavidhiṣu

Compound saubhāgyatantrapārāyaṇavidhi -

Adverb -saubhāgyatantrapārāyaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria