Declension table of ?saubhāgyasundarīvratakathā

Deva

FeminineSingularDualPlural
Nominativesaubhāgyasundarīvratakathā saubhāgyasundarīvratakathe saubhāgyasundarīvratakathāḥ
Vocativesaubhāgyasundarīvratakathe saubhāgyasundarīvratakathe saubhāgyasundarīvratakathāḥ
Accusativesaubhāgyasundarīvratakathām saubhāgyasundarīvratakathe saubhāgyasundarīvratakathāḥ
Instrumentalsaubhāgyasundarīvratakathayā saubhāgyasundarīvratakathābhyām saubhāgyasundarīvratakathābhiḥ
Dativesaubhāgyasundarīvratakathāyai saubhāgyasundarīvratakathābhyām saubhāgyasundarīvratakathābhyaḥ
Ablativesaubhāgyasundarīvratakathāyāḥ saubhāgyasundarīvratakathābhyām saubhāgyasundarīvratakathābhyaḥ
Genitivesaubhāgyasundarīvratakathāyāḥ saubhāgyasundarīvratakathayoḥ saubhāgyasundarīvratakathānām
Locativesaubhāgyasundarīvratakathāyām saubhāgyasundarīvratakathayoḥ saubhāgyasundarīvratakathāsu

Adverb -saubhāgyasundarīvratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria