Declension table of ?saubhāgyasundarītīrtha

Deva

NeuterSingularDualPlural
Nominativesaubhāgyasundarītīrtham saubhāgyasundarītīrthe saubhāgyasundarītīrthāni
Vocativesaubhāgyasundarītīrtha saubhāgyasundarītīrthe saubhāgyasundarītīrthāni
Accusativesaubhāgyasundarītīrtham saubhāgyasundarītīrthe saubhāgyasundarītīrthāni
Instrumentalsaubhāgyasundarītīrthena saubhāgyasundarītīrthābhyām saubhāgyasundarītīrthaiḥ
Dativesaubhāgyasundarītīrthāya saubhāgyasundarītīrthābhyām saubhāgyasundarītīrthebhyaḥ
Ablativesaubhāgyasundarītīrthāt saubhāgyasundarītīrthābhyām saubhāgyasundarītīrthebhyaḥ
Genitivesaubhāgyasundarītīrthasya saubhāgyasundarītīrthayoḥ saubhāgyasundarītīrthānām
Locativesaubhāgyasundarītīrthe saubhāgyasundarītīrthayoḥ saubhāgyasundarītīrtheṣu

Compound saubhāgyasundarītīrtha -

Adverb -saubhāgyasundarītīrtham -saubhāgyasundarītīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria