Declension table of ?saubhāgyaphala

Deva

NeuterSingularDualPlural
Nominativesaubhāgyaphalam saubhāgyaphale saubhāgyaphalāni
Vocativesaubhāgyaphala saubhāgyaphale saubhāgyaphalāni
Accusativesaubhāgyaphalam saubhāgyaphale saubhāgyaphalāni
Instrumentalsaubhāgyaphalena saubhāgyaphalābhyām saubhāgyaphalaiḥ
Dativesaubhāgyaphalāya saubhāgyaphalābhyām saubhāgyaphalebhyaḥ
Ablativesaubhāgyaphalāt saubhāgyaphalābhyām saubhāgyaphalebhyaḥ
Genitivesaubhāgyaphalasya saubhāgyaphalayoḥ saubhāgyaphalānām
Locativesaubhāgyaphale saubhāgyaphalayoḥ saubhāgyaphaleṣu

Compound saubhāgyaphala -

Adverb -saubhāgyaphalam -saubhāgyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria