Declension table of ?saubhāgyamañjarī

Deva

FeminineSingularDualPlural
Nominativesaubhāgyamañjarī saubhāgyamañjaryau saubhāgyamañjaryaḥ
Vocativesaubhāgyamañjari saubhāgyamañjaryau saubhāgyamañjaryaḥ
Accusativesaubhāgyamañjarīm saubhāgyamañjaryau saubhāgyamañjarīḥ
Instrumentalsaubhāgyamañjaryā saubhāgyamañjarībhyām saubhāgyamañjarībhiḥ
Dativesaubhāgyamañjaryai saubhāgyamañjarībhyām saubhāgyamañjarībhyaḥ
Ablativesaubhāgyamañjaryāḥ saubhāgyamañjarībhyām saubhāgyamañjarībhyaḥ
Genitivesaubhāgyamañjaryāḥ saubhāgyamañjaryoḥ saubhāgyamañjarīṇām
Locativesaubhāgyamañjaryām saubhāgyamañjaryoḥ saubhāgyamañjarīṣu

Compound saubhāgyamañjari - saubhāgyamañjarī -

Adverb -saubhāgyamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria