Declension table of ?saubhāgyalatikāpaddhati

Deva

FeminineSingularDualPlural
Nominativesaubhāgyalatikāpaddhatiḥ saubhāgyalatikāpaddhatī saubhāgyalatikāpaddhatayaḥ
Vocativesaubhāgyalatikāpaddhate saubhāgyalatikāpaddhatī saubhāgyalatikāpaddhatayaḥ
Accusativesaubhāgyalatikāpaddhatim saubhāgyalatikāpaddhatī saubhāgyalatikāpaddhatīḥ
Instrumentalsaubhāgyalatikāpaddhatyā saubhāgyalatikāpaddhatibhyām saubhāgyalatikāpaddhatibhiḥ
Dativesaubhāgyalatikāpaddhatyai saubhāgyalatikāpaddhataye saubhāgyalatikāpaddhatibhyām saubhāgyalatikāpaddhatibhyaḥ
Ablativesaubhāgyalatikāpaddhatyāḥ saubhāgyalatikāpaddhateḥ saubhāgyalatikāpaddhatibhyām saubhāgyalatikāpaddhatibhyaḥ
Genitivesaubhāgyalatikāpaddhatyāḥ saubhāgyalatikāpaddhateḥ saubhāgyalatikāpaddhatyoḥ saubhāgyalatikāpaddhatīnām
Locativesaubhāgyalatikāpaddhatyām saubhāgyalatikāpaddhatau saubhāgyalatikāpaddhatyoḥ saubhāgyalatikāpaddhatiṣu

Compound saubhāgyalatikāpaddhati -

Adverb -saubhāgyalatikāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria