Declension table of ?saubhāgyalakṣmītantreśyāmalāmbāvarmaratna

Deva

NeuterSingularDualPlural
Nominativesaubhāgyalakṣmītantreśyāmalāmbāvarmaratnam saubhāgyalakṣmītantreśyāmalāmbāvarmaratne saubhāgyalakṣmītantreśyāmalāmbāvarmaratnāni
Vocativesaubhāgyalakṣmītantreśyāmalāmbāvarmaratna saubhāgyalakṣmītantreśyāmalāmbāvarmaratne saubhāgyalakṣmītantreśyāmalāmbāvarmaratnāni
Accusativesaubhāgyalakṣmītantreśyāmalāmbāvarmaratnam saubhāgyalakṣmītantreśyāmalāmbāvarmaratne saubhāgyalakṣmītantreśyāmalāmbāvarmaratnāni
Instrumentalsaubhāgyalakṣmītantreśyāmalāmbāvarmaratnena saubhāgyalakṣmītantreśyāmalāmbāvarmaratnābhyām saubhāgyalakṣmītantreśyāmalāmbāvarmaratnaiḥ
Dativesaubhāgyalakṣmītantreśyāmalāmbāvarmaratnāya saubhāgyalakṣmītantreśyāmalāmbāvarmaratnābhyām saubhāgyalakṣmītantreśyāmalāmbāvarmaratnebhyaḥ
Ablativesaubhāgyalakṣmītantreśyāmalāmbāvarmaratnāt saubhāgyalakṣmītantreśyāmalāmbāvarmaratnābhyām saubhāgyalakṣmītantreśyāmalāmbāvarmaratnebhyaḥ
Genitivesaubhāgyalakṣmītantreśyāmalāmbāvarmaratnasya saubhāgyalakṣmītantreśyāmalāmbāvarmaratnayoḥ saubhāgyalakṣmītantreśyāmalāmbāvarmaratnānām
Locativesaubhāgyalakṣmītantreśyāmalāmbāvarmaratne saubhāgyalakṣmītantreśyāmalāmbāvarmaratnayoḥ saubhāgyalakṣmītantreśyāmalāmbāvarmaratneṣu

Compound saubhāgyalakṣmītantreśyāmalāmbāvarmaratna -

Adverb -saubhāgyalakṣmītantreśyāmalāmbāvarmaratnam -saubhāgyalakṣmītantreśyāmalāmbāvarmaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria