Declension table of ?saubhāgyakramadīpikā

Deva

FeminineSingularDualPlural
Nominativesaubhāgyakramadīpikā saubhāgyakramadīpike saubhāgyakramadīpikāḥ
Vocativesaubhāgyakramadīpike saubhāgyakramadīpike saubhāgyakramadīpikāḥ
Accusativesaubhāgyakramadīpikām saubhāgyakramadīpike saubhāgyakramadīpikāḥ
Instrumentalsaubhāgyakramadīpikayā saubhāgyakramadīpikābhyām saubhāgyakramadīpikābhiḥ
Dativesaubhāgyakramadīpikāyai saubhāgyakramadīpikābhyām saubhāgyakramadīpikābhyaḥ
Ablativesaubhāgyakramadīpikāyāḥ saubhāgyakramadīpikābhyām saubhāgyakramadīpikābhyaḥ
Genitivesaubhāgyakramadīpikāyāḥ saubhāgyakramadīpikayoḥ saubhāgyakramadīpikānām
Locativesaubhāgyakramadīpikāyām saubhāgyakramadīpikayoḥ saubhāgyakramadīpikāsu

Adverb -saubhāgyakramadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria