Declension table of ?saubhāgyakāṇḍa

Deva

NeuterSingularDualPlural
Nominativesaubhāgyakāṇḍam saubhāgyakāṇḍe saubhāgyakāṇḍāni
Vocativesaubhāgyakāṇḍa saubhāgyakāṇḍe saubhāgyakāṇḍāni
Accusativesaubhāgyakāṇḍam saubhāgyakāṇḍe saubhāgyakāṇḍāni
Instrumentalsaubhāgyakāṇḍena saubhāgyakāṇḍābhyām saubhāgyakāṇḍaiḥ
Dativesaubhāgyakāṇḍāya saubhāgyakāṇḍābhyām saubhāgyakāṇḍebhyaḥ
Ablativesaubhāgyakāṇḍāt saubhāgyakāṇḍābhyām saubhāgyakāṇḍebhyaḥ
Genitivesaubhāgyakāṇḍasya saubhāgyakāṇḍayoḥ saubhāgyakāṇḍānām
Locativesaubhāgyakāṇḍe saubhāgyakāṇḍayoḥ saubhāgyakāṇḍeṣu

Compound saubhāgyakāṇḍa -

Adverb -saubhāgyakāṇḍam -saubhāgyakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria