Declension table of ?saubhāgyagaurīvratavidhi

Deva

MasculineSingularDualPlural
Nominativesaubhāgyagaurīvratavidhiḥ saubhāgyagaurīvratavidhī saubhāgyagaurīvratavidhayaḥ
Vocativesaubhāgyagaurīvratavidhe saubhāgyagaurīvratavidhī saubhāgyagaurīvratavidhayaḥ
Accusativesaubhāgyagaurīvratavidhim saubhāgyagaurīvratavidhī saubhāgyagaurīvratavidhīn
Instrumentalsaubhāgyagaurīvratavidhinā saubhāgyagaurīvratavidhibhyām saubhāgyagaurīvratavidhibhiḥ
Dativesaubhāgyagaurīvratavidhaye saubhāgyagaurīvratavidhibhyām saubhāgyagaurīvratavidhibhyaḥ
Ablativesaubhāgyagaurīvratavidheḥ saubhāgyagaurīvratavidhibhyām saubhāgyagaurīvratavidhibhyaḥ
Genitivesaubhāgyagaurīvratavidheḥ saubhāgyagaurīvratavidhyoḥ saubhāgyagaurīvratavidhīnām
Locativesaubhāgyagaurīvratavidhau saubhāgyagaurīvratavidhyoḥ saubhāgyagaurīvratavidhiṣu

Compound saubhāgyagaurīvratavidhi -

Adverb -saubhāgyagaurīvratavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria