Declension table of ?saubhāgyadevatā

Deva

FeminineSingularDualPlural
Nominativesaubhāgyadevatā saubhāgyadevate saubhāgyadevatāḥ
Vocativesaubhāgyadevate saubhāgyadevate saubhāgyadevatāḥ
Accusativesaubhāgyadevatām saubhāgyadevate saubhāgyadevatāḥ
Instrumentalsaubhāgyadevatayā saubhāgyadevatābhyām saubhāgyadevatābhiḥ
Dativesaubhāgyadevatāyai saubhāgyadevatābhyām saubhāgyadevatābhyaḥ
Ablativesaubhāgyadevatāyāḥ saubhāgyadevatābhyām saubhāgyadevatābhyaḥ
Genitivesaubhāgyadevatāyāḥ saubhāgyadevatayoḥ saubhāgyadevatānām
Locativesaubhāgyadevatāyām saubhāgyadevatayoḥ saubhāgyadevatāsu

Adverb -saubhāgyadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria