Declension table of ?saubhāgyacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesaubhāgyacintāmaṇiḥ saubhāgyacintāmaṇī saubhāgyacintāmaṇayaḥ
Vocativesaubhāgyacintāmaṇe saubhāgyacintāmaṇī saubhāgyacintāmaṇayaḥ
Accusativesaubhāgyacintāmaṇim saubhāgyacintāmaṇī saubhāgyacintāmaṇīn
Instrumentalsaubhāgyacintāmaṇinā saubhāgyacintāmaṇibhyām saubhāgyacintāmaṇibhiḥ
Dativesaubhāgyacintāmaṇaye saubhāgyacintāmaṇibhyām saubhāgyacintāmaṇibhyaḥ
Ablativesaubhāgyacintāmaṇeḥ saubhāgyacintāmaṇibhyām saubhāgyacintāmaṇibhyaḥ
Genitivesaubhāgyacintāmaṇeḥ saubhāgyacintāmaṇyoḥ saubhāgyacintāmaṇīnām
Locativesaubhāgyacintāmaṇau saubhāgyacintāmaṇyoḥ saubhāgyacintāmaṇiṣu

Compound saubhāgyacintāmaṇi -

Adverb -saubhāgyacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria