Declension table of ?saubhāgyārcanakalpalatā

Deva

FeminineSingularDualPlural
Nominativesaubhāgyārcanakalpalatā saubhāgyārcanakalpalate saubhāgyārcanakalpalatāḥ
Vocativesaubhāgyārcanakalpalate saubhāgyārcanakalpalate saubhāgyārcanakalpalatāḥ
Accusativesaubhāgyārcanakalpalatām saubhāgyārcanakalpalate saubhāgyārcanakalpalatāḥ
Instrumentalsaubhāgyārcanakalpalatayā saubhāgyārcanakalpalatābhyām saubhāgyārcanakalpalatābhiḥ
Dativesaubhāgyārcanakalpalatāyai saubhāgyārcanakalpalatābhyām saubhāgyārcanakalpalatābhyaḥ
Ablativesaubhāgyārcanakalpalatāyāḥ saubhāgyārcanakalpalatābhyām saubhāgyārcanakalpalatābhyaḥ
Genitivesaubhāgyārcanakalpalatāyāḥ saubhāgyārcanakalpalatayoḥ saubhāgyārcanakalpalatānām
Locativesaubhāgyārcanakalpalatāyām saubhāgyārcanakalpalatayoḥ saubhāgyārcanakalpalatāsu

Adverb -saubhāgyārcanakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria