Declension table of saubhāgya

Deva

NeuterSingularDualPlural
Nominativesaubhāgyam saubhāgye saubhāgyāni
Vocativesaubhāgya saubhāgye saubhāgyāni
Accusativesaubhāgyam saubhāgye saubhāgyāni
Instrumentalsaubhāgyena saubhāgyābhyām saubhāgyaiḥ
Dativesaubhāgyāya saubhāgyābhyām saubhāgyebhyaḥ
Ablativesaubhāgyāt saubhāgyābhyām saubhāgyebhyaḥ
Genitivesaubhāgyasya saubhāgyayoḥ saubhāgyānām
Locativesaubhāgye saubhāgyayoḥ saubhāgyeṣu

Compound saubhāgya -

Adverb -saubhāgyam -saubhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria