Declension table of ?saubhāgineya

Deva

MasculineSingularDualPlural
Nominativesaubhāgineyaḥ saubhāgineyau saubhāgineyāḥ
Vocativesaubhāgineya saubhāgineyau saubhāgineyāḥ
Accusativesaubhāgineyam saubhāgineyau saubhāgineyān
Instrumentalsaubhāgineyena saubhāgineyābhyām saubhāgineyaiḥ saubhāgineyebhiḥ
Dativesaubhāgineyāya saubhāgineyābhyām saubhāgineyebhyaḥ
Ablativesaubhāgineyāt saubhāgineyābhyām saubhāgineyebhyaḥ
Genitivesaubhāgineyasya saubhāgineyayoḥ saubhāgineyānām
Locativesaubhāgineye saubhāgineyayoḥ saubhāgineyeṣu

Compound saubhāgineya -

Adverb -saubhāgineyam -saubhāgineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria