Declension table of ?saubhādhipati

Deva

MasculineSingularDualPlural
Nominativesaubhādhipatiḥ saubhādhipatī saubhādhipatayaḥ
Vocativesaubhādhipate saubhādhipatī saubhādhipatayaḥ
Accusativesaubhādhipatim saubhādhipatī saubhādhipatīn
Instrumentalsaubhādhipatinā saubhādhipatibhyām saubhādhipatibhiḥ
Dativesaubhādhipataye saubhādhipatibhyām saubhādhipatibhyaḥ
Ablativesaubhādhipateḥ saubhādhipatibhyām saubhādhipatibhyaḥ
Genitivesaubhādhipateḥ saubhādhipatyoḥ saubhādhipatīnām
Locativesaubhādhipatau saubhādhipatyoḥ saubhādhipatiṣu

Compound saubhādhipati -

Adverb -saubhādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria