Declension table of ?sauṣadmana

Deva

MasculineSingularDualPlural
Nominativesauṣadmanaḥ sauṣadmanau sauṣadmanāḥ
Vocativesauṣadmana sauṣadmanau sauṣadmanāḥ
Accusativesauṣadmanam sauṣadmanau sauṣadmanān
Instrumentalsauṣadmanena sauṣadmanābhyām sauṣadmanaiḥ sauṣadmanebhiḥ
Dativesauṣadmanāya sauṣadmanābhyām sauṣadmanebhyaḥ
Ablativesauṣadmanāt sauṣadmanābhyām sauṣadmanebhyaḥ
Genitivesauṣadmanasya sauṣadmanayoḥ sauṣadmanānām
Locativesauṣadmane sauṣadmanayoḥ sauṣadmaneṣu

Compound sauṣadmana -

Adverb -sauṣadmanam -sauṣadmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria