Declension table of ?sauṣadha

Deva

NeuterSingularDualPlural
Nominativesauṣadham sauṣadhe sauṣadhāni
Vocativesauṣadha sauṣadhe sauṣadhāni
Accusativesauṣadham sauṣadhe sauṣadhāni
Instrumentalsauṣadhena sauṣadhābhyām sauṣadhaiḥ
Dativesauṣadhāya sauṣadhābhyām sauṣadhebhyaḥ
Ablativesauṣadhāt sauṣadhābhyām sauṣadhebhyaḥ
Genitivesauṣadhasya sauṣadhayoḥ sauṣadhānām
Locativesauṣadhe sauṣadhayoḥ sauṣadheṣu

Compound sauṣadha -

Adverb -sauṣadham -sauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria