Declension table of ?sauṣāma

Deva

NeuterSingularDualPlural
Nominativesauṣāmam sauṣāme sauṣāmāṇi
Vocativesauṣāma sauṣāme sauṣāmāṇi
Accusativesauṣāmam sauṣāme sauṣāmāṇi
Instrumentalsauṣāmeṇa sauṣāmābhyām sauṣāmaiḥ
Dativesauṣāmāya sauṣāmābhyām sauṣāmebhyaḥ
Ablativesauṣāmāt sauṣāmābhyām sauṣāmebhyaḥ
Genitivesauṣāmasya sauṣāmayoḥ sauṣāmāṇām
Locativesauṣāme sauṣāmayoḥ sauṣāmeṣu

Compound sauṣāma -

Adverb -sauṣāmam -sauṣāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria