Declension table of ?satyotkarṣa

Deva

MasculineSingularDualPlural
Nominativesatyotkarṣaḥ satyotkarṣau satyotkarṣāḥ
Vocativesatyotkarṣa satyotkarṣau satyotkarṣāḥ
Accusativesatyotkarṣam satyotkarṣau satyotkarṣān
Instrumentalsatyotkarṣeṇa satyotkarṣābhyām satyotkarṣaiḥ satyotkarṣebhiḥ
Dativesatyotkarṣāya satyotkarṣābhyām satyotkarṣebhyaḥ
Ablativesatyotkarṣāt satyotkarṣābhyām satyotkarṣebhyaḥ
Genitivesatyotkarṣasya satyotkarṣayoḥ satyotkarṣāṇām
Locativesatyotkarṣe satyotkarṣayoḥ satyotkarṣeṣu

Compound satyotkarṣa -

Adverb -satyotkarṣam -satyotkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria