Declension table of ?satyopākhyāna

Deva

NeuterSingularDualPlural
Nominativesatyopākhyānam satyopākhyāne satyopākhyānāni
Vocativesatyopākhyāna satyopākhyāne satyopākhyānāni
Accusativesatyopākhyānam satyopākhyāne satyopākhyānāni
Instrumentalsatyopākhyānena satyopākhyānābhyām satyopākhyānaiḥ
Dativesatyopākhyānāya satyopākhyānābhyām satyopākhyānebhyaḥ
Ablativesatyopākhyānāt satyopākhyānābhyām satyopākhyānebhyaḥ
Genitivesatyopākhyānasya satyopākhyānayoḥ satyopākhyānānām
Locativesatyopākhyāne satyopākhyānayoḥ satyopākhyāneṣu

Compound satyopākhyāna -

Adverb -satyopākhyānam -satyopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria