Declension table of ?satyodya

Deva

MasculineSingularDualPlural
Nominativesatyodyaḥ satyodyau satyodyāḥ
Vocativesatyodya satyodyau satyodyāḥ
Accusativesatyodyam satyodyau satyodyān
Instrumentalsatyodyena satyodyābhyām satyodyaiḥ satyodyebhiḥ
Dativesatyodyāya satyodyābhyām satyodyebhyaḥ
Ablativesatyodyāt satyodyābhyām satyodyebhyaḥ
Genitivesatyodyasya satyodyayoḥ satyodyānām
Locativesatyodye satyodyayoḥ satyodyeṣu

Compound satyodya -

Adverb -satyodyam -satyodyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria