Declension table of ?satyaśuṣmā

Deva

FeminineSingularDualPlural
Nominativesatyaśuṣmā satyaśuṣme satyaśuṣmāḥ
Vocativesatyaśuṣme satyaśuṣme satyaśuṣmāḥ
Accusativesatyaśuṣmām satyaśuṣme satyaśuṣmāḥ
Instrumentalsatyaśuṣmayā satyaśuṣmābhyām satyaśuṣmābhiḥ
Dativesatyaśuṣmāyai satyaśuṣmābhyām satyaśuṣmābhyaḥ
Ablativesatyaśuṣmāyāḥ satyaśuṣmābhyām satyaśuṣmābhyaḥ
Genitivesatyaśuṣmāyāḥ satyaśuṣmayoḥ satyaśuṣmāṇām
Locativesatyaśuṣmāyām satyaśuṣmayoḥ satyaśuṣmāsu

Adverb -satyaśuṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria