Declension table of ?satyaśuṣma

Deva

NeuterSingularDualPlural
Nominativesatyaśuṣmam satyaśuṣme satyaśuṣmāṇi
Vocativesatyaśuṣma satyaśuṣme satyaśuṣmāṇi
Accusativesatyaśuṣmam satyaśuṣme satyaśuṣmāṇi
Instrumentalsatyaśuṣmeṇa satyaśuṣmābhyām satyaśuṣmaiḥ
Dativesatyaśuṣmāya satyaśuṣmābhyām satyaśuṣmebhyaḥ
Ablativesatyaśuṣmāt satyaśuṣmābhyām satyaśuṣmebhyaḥ
Genitivesatyaśuṣmasya satyaśuṣmayoḥ satyaśuṣmāṇām
Locativesatyaśuṣme satyaśuṣmayoḥ satyaśuṣmeṣu

Compound satyaśuṣma -

Adverb -satyaśuṣmam -satyaśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria