Declension table of ?satyaśuṣma

Deva

MasculineSingularDualPlural
Nominativesatyaśuṣmaḥ satyaśuṣmau satyaśuṣmāḥ
Vocativesatyaśuṣma satyaśuṣmau satyaśuṣmāḥ
Accusativesatyaśuṣmam satyaśuṣmau satyaśuṣmān
Instrumentalsatyaśuṣmeṇa satyaśuṣmābhyām satyaśuṣmaiḥ satyaśuṣmebhiḥ
Dativesatyaśuṣmāya satyaśuṣmābhyām satyaśuṣmebhyaḥ
Ablativesatyaśuṣmāt satyaśuṣmābhyām satyaśuṣmebhyaḥ
Genitivesatyaśuṣmasya satyaśuṣmayoḥ satyaśuṣmāṇām
Locativesatyaśuṣme satyaśuṣmayoḥ satyaśuṣmeṣu

Compound satyaśuṣma -

Adverb -satyaśuṣmam -satyaśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria