Declension table of ?satyaśrutā

Deva

FeminineSingularDualPlural
Nominativesatyaśrutā satyaśrute satyaśrutāḥ
Vocativesatyaśrute satyaśrute satyaśrutāḥ
Accusativesatyaśrutām satyaśrute satyaśrutāḥ
Instrumentalsatyaśrutayā satyaśrutābhyām satyaśrutābhiḥ
Dativesatyaśrutāyai satyaśrutābhyām satyaśrutābhyaḥ
Ablativesatyaśrutāyāḥ satyaśrutābhyām satyaśrutābhyaḥ
Genitivesatyaśrutāyāḥ satyaśrutayoḥ satyaśrutānām
Locativesatyaśrutāyām satyaśrutayoḥ satyaśrutāsu

Adverb -satyaśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria