Declension table of ?satyaśapatha

Deva

MasculineSingularDualPlural
Nominativesatyaśapathaḥ satyaśapathau satyaśapathāḥ
Vocativesatyaśapatha satyaśapathau satyaśapathāḥ
Accusativesatyaśapatham satyaśapathau satyaśapathān
Instrumentalsatyaśapathena satyaśapathābhyām satyaśapathaiḥ satyaśapathebhiḥ
Dativesatyaśapathāya satyaśapathābhyām satyaśapathebhyaḥ
Ablativesatyaśapathāt satyaśapathābhyām satyaśapathebhyaḥ
Genitivesatyaśapathasya satyaśapathayoḥ satyaśapathānām
Locativesatyaśapathe satyaśapathayoḥ satyaśapatheṣu

Compound satyaśapatha -

Adverb -satyaśapatham -satyaśapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria