Declension table of satyayuga

Deva

NeuterSingularDualPlural
Nominativesatyayugam satyayuge satyayugāni
Vocativesatyayuga satyayuge satyayugāni
Accusativesatyayugam satyayuge satyayugāni
Instrumentalsatyayugena satyayugābhyām satyayugaiḥ
Dativesatyayugāya satyayugābhyām satyayugebhyaḥ
Ablativesatyayugāt satyayugābhyām satyayugebhyaḥ
Genitivesatyayugasya satyayugayoḥ satyayugānām
Locativesatyayuge satyayugayoḥ satyayugeṣu

Compound satyayuga -

Adverb -satyayugam -satyayugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria