Declension table of ?satyavyavasthā

Deva

FeminineSingularDualPlural
Nominativesatyavyavasthā satyavyavasthe satyavyavasthāḥ
Vocativesatyavyavasthe satyavyavasthe satyavyavasthāḥ
Accusativesatyavyavasthām satyavyavasthe satyavyavasthāḥ
Instrumentalsatyavyavasthayā satyavyavasthābhyām satyavyavasthābhiḥ
Dativesatyavyavasthāyai satyavyavasthābhyām satyavyavasthābhyaḥ
Ablativesatyavyavasthāyāḥ satyavyavasthābhyām satyavyavasthābhyaḥ
Genitivesatyavyavasthāyāḥ satyavyavasthayoḥ satyavyavasthānām
Locativesatyavyavasthāyām satyavyavasthayoḥ satyavyavasthāsu

Adverb -satyavyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria