Declension table of ?satyavratatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyavratatīrthaḥ satyavratatīrthau satyavratatīrthāḥ
Vocativesatyavratatīrtha satyavratatīrthau satyavratatīrthāḥ
Accusativesatyavratatīrtham satyavratatīrthau satyavratatīrthān
Instrumentalsatyavratatīrthena satyavratatīrthābhyām satyavratatīrthaiḥ satyavratatīrthebhiḥ
Dativesatyavratatīrthāya satyavratatīrthābhyām satyavratatīrthebhyaḥ
Ablativesatyavratatīrthāt satyavratatīrthābhyām satyavratatīrthebhyaḥ
Genitivesatyavratatīrthasya satyavratatīrthayoḥ satyavratatīrthānām
Locativesatyavratatīrthe satyavratatīrthayoḥ satyavratatīrtheṣu

Compound satyavratatīrtha -

Adverb -satyavratatīrtham -satyavratatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria