Declension table of ?satyavrataparāyaṇā

Deva

FeminineSingularDualPlural
Nominativesatyavrataparāyaṇā satyavrataparāyaṇe satyavrataparāyaṇāḥ
Vocativesatyavrataparāyaṇe satyavrataparāyaṇe satyavrataparāyaṇāḥ
Accusativesatyavrataparāyaṇām satyavrataparāyaṇe satyavrataparāyaṇāḥ
Instrumentalsatyavrataparāyaṇayā satyavrataparāyaṇābhyām satyavrataparāyaṇābhiḥ
Dativesatyavrataparāyaṇāyai satyavrataparāyaṇābhyām satyavrataparāyaṇābhyaḥ
Ablativesatyavrataparāyaṇāyāḥ satyavrataparāyaṇābhyām satyavrataparāyaṇābhyaḥ
Genitivesatyavrataparāyaṇāyāḥ satyavrataparāyaṇayoḥ satyavrataparāyaṇānām
Locativesatyavrataparāyaṇāyām satyavrataparāyaṇayoḥ satyavrataparāyaṇāsu

Adverb -satyavrataparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria