Declension table of ?satyavrataparāyaṇa

Deva

MasculineSingularDualPlural
Nominativesatyavrataparāyaṇaḥ satyavrataparāyaṇau satyavrataparāyaṇāḥ
Vocativesatyavrataparāyaṇa satyavrataparāyaṇau satyavrataparāyaṇāḥ
Accusativesatyavrataparāyaṇam satyavrataparāyaṇau satyavrataparāyaṇān
Instrumentalsatyavrataparāyaṇena satyavrataparāyaṇābhyām satyavrataparāyaṇaiḥ satyavrataparāyaṇebhiḥ
Dativesatyavrataparāyaṇāya satyavrataparāyaṇābhyām satyavrataparāyaṇebhyaḥ
Ablativesatyavrataparāyaṇāt satyavrataparāyaṇābhyām satyavrataparāyaṇebhyaḥ
Genitivesatyavrataparāyaṇasya satyavrataparāyaṇayoḥ satyavrataparāyaṇānām
Locativesatyavrataparāyaṇe satyavrataparāyaṇayoḥ satyavrataparāyaṇeṣu

Compound satyavrataparāyaṇa -

Adverb -satyavrataparāyaṇam -satyavrataparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria