Declension table of satyavrata

Deva

NeuterSingularDualPlural
Nominativesatyavratam satyavrate satyavratāni
Vocativesatyavrata satyavrate satyavratāni
Accusativesatyavratam satyavrate satyavratāni
Instrumentalsatyavratena satyavratābhyām satyavrataiḥ
Dativesatyavratāya satyavratābhyām satyavratebhyaḥ
Ablativesatyavratāt satyavratābhyām satyavratebhyaḥ
Genitivesatyavratasya satyavratayoḥ satyavratānām
Locativesatyavrate satyavratayoḥ satyavrateṣu

Compound satyavrata -

Adverb -satyavratam -satyavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria