Declension table of ?satyavikramā

Deva

FeminineSingularDualPlural
Nominativesatyavikramā satyavikrame satyavikramāḥ
Vocativesatyavikrame satyavikrame satyavikramāḥ
Accusativesatyavikramām satyavikrame satyavikramāḥ
Instrumentalsatyavikramayā satyavikramābhyām satyavikramābhiḥ
Dativesatyavikramāyai satyavikramābhyām satyavikramābhyaḥ
Ablativesatyavikramāyāḥ satyavikramābhyām satyavikramābhyaḥ
Genitivesatyavikramāyāḥ satyavikramayoḥ satyavikramāṇām
Locativesatyavikramāyām satyavikramayoḥ satyavikramāsu

Adverb -satyavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria