Declension table of ?satyavikrama

Deva

MasculineSingularDualPlural
Nominativesatyavikramaḥ satyavikramau satyavikramāḥ
Vocativesatyavikrama satyavikramau satyavikramāḥ
Accusativesatyavikramam satyavikramau satyavikramān
Instrumentalsatyavikrameṇa satyavikramābhyām satyavikramaiḥ satyavikramebhiḥ
Dativesatyavikramāya satyavikramābhyām satyavikramebhyaḥ
Ablativesatyavikramāt satyavikramābhyām satyavikramebhyaḥ
Genitivesatyavikramasya satyavikramayoḥ satyavikramāṇām
Locativesatyavikrame satyavikramayoḥ satyavikrameṣu

Compound satyavikrama -

Adverb -satyavikramam -satyavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria