Declension table of ?satyavijayaśiṣya

Deva

MasculineSingularDualPlural
Nominativesatyavijayaśiṣyaḥ satyavijayaśiṣyau satyavijayaśiṣyāḥ
Vocativesatyavijayaśiṣya satyavijayaśiṣyau satyavijayaśiṣyāḥ
Accusativesatyavijayaśiṣyam satyavijayaśiṣyau satyavijayaśiṣyān
Instrumentalsatyavijayaśiṣyeṇa satyavijayaśiṣyābhyām satyavijayaśiṣyaiḥ satyavijayaśiṣyebhiḥ
Dativesatyavijayaśiṣyāya satyavijayaśiṣyābhyām satyavijayaśiṣyebhyaḥ
Ablativesatyavijayaśiṣyāt satyavijayaśiṣyābhyām satyavijayaśiṣyebhyaḥ
Genitivesatyavijayaśiṣyasya satyavijayaśiṣyayoḥ satyavijayaśiṣyāṇām
Locativesatyavijayaśiṣye satyavijayaśiṣyayoḥ satyavijayaśiṣyeṣu

Compound satyavijayaśiṣya -

Adverb -satyavijayaśiṣyam -satyavijayaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria