Declension table of ?satyavijayatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyavijayatīrthaḥ satyavijayatīrthau satyavijayatīrthāḥ
Vocativesatyavijayatīrtha satyavijayatīrthau satyavijayatīrthāḥ
Accusativesatyavijayatīrtham satyavijayatīrthau satyavijayatīrthān
Instrumentalsatyavijayatīrthena satyavijayatīrthābhyām satyavijayatīrthaiḥ satyavijayatīrthebhiḥ
Dativesatyavijayatīrthāya satyavijayatīrthābhyām satyavijayatīrthebhyaḥ
Ablativesatyavijayatīrthāt satyavijayatīrthābhyām satyavijayatīrthebhyaḥ
Genitivesatyavijayatīrthasya satyavijayatīrthayoḥ satyavijayatīrthānām
Locativesatyavijayatīrthe satyavijayatīrthayoḥ satyavijayatīrtheṣu

Compound satyavijayatīrtha -

Adverb -satyavijayatīrtham -satyavijayatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria