Declension table of ?satyavatīsuta

Deva

MasculineSingularDualPlural
Nominativesatyavatīsutaḥ satyavatīsutau satyavatīsutāḥ
Vocativesatyavatīsuta satyavatīsutau satyavatīsutāḥ
Accusativesatyavatīsutam satyavatīsutau satyavatīsutān
Instrumentalsatyavatīsutena satyavatīsutābhyām satyavatīsutaiḥ satyavatīsutebhiḥ
Dativesatyavatīsutāya satyavatīsutābhyām satyavatīsutebhyaḥ
Ablativesatyavatīsutāt satyavatīsutābhyām satyavatīsutebhyaḥ
Genitivesatyavatīsutasya satyavatīsutayoḥ satyavatīsutānām
Locativesatyavatīsute satyavatīsutayoḥ satyavatīsuteṣu

Compound satyavatīsuta -

Adverb -satyavatīsutam -satyavatīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria