Declension table of ?satyavatā

Deva

FeminineSingularDualPlural
Nominativesatyavatā satyavate satyavatāḥ
Vocativesatyavate satyavate satyavatāḥ
Accusativesatyavatām satyavate satyavatāḥ
Instrumentalsatyavatayā satyavatābhyām satyavatābhiḥ
Dativesatyavatāyai satyavatābhyām satyavatābhyaḥ
Ablativesatyavatāyāḥ satyavatābhyām satyavatābhyaḥ
Genitivesatyavatāyāḥ satyavatayoḥ satyavatānām
Locativesatyavatāyām satyavatayoḥ satyavatāsu

Adverb -satyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria