Declension table of ?satyavasu

Deva

MasculineSingularDualPlural
Nominativesatyavasuḥ satyavasū satyavasavaḥ
Vocativesatyavaso satyavasū satyavasavaḥ
Accusativesatyavasum satyavasū satyavasūn
Instrumentalsatyavasunā satyavasubhyām satyavasubhiḥ
Dativesatyavasave satyavasubhyām satyavasubhyaḥ
Ablativesatyavasoḥ satyavasubhyām satyavasubhyaḥ
Genitivesatyavasoḥ satyavasvoḥ satyavasūnām
Locativesatyavasau satyavasvoḥ satyavasuṣu

Compound satyavasu -

Adverb -satyavasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria