Declension table of satyavarman

Deva

MasculineSingularDualPlural
Nominativesatyavarmā satyavarmāṇau satyavarmāṇaḥ
Vocativesatyavarman satyavarmāṇau satyavarmāṇaḥ
Accusativesatyavarmāṇam satyavarmāṇau satyavarmaṇaḥ
Instrumentalsatyavarmaṇā satyavarmabhyām satyavarmabhiḥ
Dativesatyavarmaṇe satyavarmabhyām satyavarmabhyaḥ
Ablativesatyavarmaṇaḥ satyavarmabhyām satyavarmabhyaḥ
Genitivesatyavarmaṇaḥ satyavarmaṇoḥ satyavarmaṇām
Locativesatyavarmaṇi satyavarmaṇoḥ satyavarmasu

Compound satyavarma -

Adverb -satyavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria