Declension table of ?satyavaktṛ

Deva

NeuterSingularDualPlural
Nominativesatyavaktṛ satyavaktṛṇī satyavaktṝṇi
Vocativesatyavaktṛ satyavaktṛṇī satyavaktṝṇi
Accusativesatyavaktṛ satyavaktṛṇī satyavaktṝṇi
Instrumentalsatyavaktṛṇā satyavaktṛbhyām satyavaktṛbhiḥ
Dativesatyavaktṛṇe satyavaktṛbhyām satyavaktṛbhyaḥ
Ablativesatyavaktṛṇaḥ satyavaktṛbhyām satyavaktṛbhyaḥ
Genitivesatyavaktṛṇaḥ satyavaktṛṇoḥ satyavaktṝṇām
Locativesatyavaktṛṇi satyavaktṛṇoḥ satyavaktṛṣu

Compound satyavaktṛ -

Adverb -satyavaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria