Declension table of ?satyavadya

Deva

NeuterSingularDualPlural
Nominativesatyavadyam satyavadye satyavadyāni
Vocativesatyavadya satyavadye satyavadyāni
Accusativesatyavadyam satyavadye satyavadyāni
Instrumentalsatyavadyena satyavadyābhyām satyavadyaiḥ
Dativesatyavadyāya satyavadyābhyām satyavadyebhyaḥ
Ablativesatyavadyāt satyavadyābhyām satyavadyebhyaḥ
Genitivesatyavadyasya satyavadyayoḥ satyavadyānām
Locativesatyavadye satyavadyayoḥ satyavadyeṣu

Compound satyavadya -

Adverb -satyavadyam -satyavadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria