Declension table of ?satyavadanaśīlā

Deva

FeminineSingularDualPlural
Nominativesatyavadanaśīlā satyavadanaśīle satyavadanaśīlāḥ
Vocativesatyavadanaśīle satyavadanaśīle satyavadanaśīlāḥ
Accusativesatyavadanaśīlām satyavadanaśīle satyavadanaśīlāḥ
Instrumentalsatyavadanaśīlayā satyavadanaśīlābhyām satyavadanaśīlābhiḥ
Dativesatyavadanaśīlāyai satyavadanaśīlābhyām satyavadanaśīlābhyaḥ
Ablativesatyavadanaśīlāyāḥ satyavadanaśīlābhyām satyavadanaśīlābhyaḥ
Genitivesatyavadanaśīlāyāḥ satyavadanaśīlayoḥ satyavadanaśīlānām
Locativesatyavadanaśīlāyām satyavadanaśīlayoḥ satyavadanaśīlāsu

Adverb -satyavadanaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria