Declension table of ?satyavadanaśīla

Deva

MasculineSingularDualPlural
Nominativesatyavadanaśīlaḥ satyavadanaśīlau satyavadanaśīlāḥ
Vocativesatyavadanaśīla satyavadanaśīlau satyavadanaśīlāḥ
Accusativesatyavadanaśīlam satyavadanaśīlau satyavadanaśīlān
Instrumentalsatyavadanaśīlena satyavadanaśīlābhyām satyavadanaśīlaiḥ satyavadanaśīlebhiḥ
Dativesatyavadanaśīlāya satyavadanaśīlābhyām satyavadanaśīlebhyaḥ
Ablativesatyavadanaśīlāt satyavadanaśīlābhyām satyavadanaśīlebhyaḥ
Genitivesatyavadanaśīlasya satyavadanaśīlayoḥ satyavadanaśīlānām
Locativesatyavadanaśīle satyavadanaśīlayoḥ satyavadanaśīleṣu

Compound satyavadanaśīla -

Adverb -satyavadanaśīlam -satyavadanaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria