Declension table of satyavadana

Deva

NeuterSingularDualPlural
Nominativesatyavadanam satyavadane satyavadanāni
Vocativesatyavadana satyavadane satyavadanāni
Accusativesatyavadanam satyavadane satyavadanāni
Instrumentalsatyavadanena satyavadanābhyām satyavadanaiḥ
Dativesatyavadanāya satyavadanābhyām satyavadanebhyaḥ
Ablativesatyavadanāt satyavadanābhyām satyavadanebhyaḥ
Genitivesatyavadanasya satyavadanayoḥ satyavadanānām
Locativesatyavadane satyavadanayoḥ satyavadaneṣu

Compound satyavadana -

Adverb -satyavadanam -satyavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria