Declension table of ?satyavacasā

Deva

FeminineSingularDualPlural
Nominativesatyavacasā satyavacase satyavacasāḥ
Vocativesatyavacase satyavacase satyavacasāḥ
Accusativesatyavacasām satyavacase satyavacasāḥ
Instrumentalsatyavacasayā satyavacasābhyām satyavacasābhiḥ
Dativesatyavacasāyai satyavacasābhyām satyavacasābhyaḥ
Ablativesatyavacasāyāḥ satyavacasābhyām satyavacasābhyaḥ
Genitivesatyavacasāyāḥ satyavacasayoḥ satyavacasānām
Locativesatyavacasāyām satyavacasayoḥ satyavacasāsu

Adverb -satyavacasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria