Declension table of satyavacana

Deva

NeuterSingularDualPlural
Nominativesatyavacanam satyavacane satyavacanāni
Vocativesatyavacana satyavacane satyavacanāni
Accusativesatyavacanam satyavacane satyavacanāni
Instrumentalsatyavacanena satyavacanābhyām satyavacanaiḥ
Dativesatyavacanāya satyavacanābhyām satyavacanebhyaḥ
Ablativesatyavacanāt satyavacanābhyām satyavacanebhyaḥ
Genitivesatyavacanasya satyavacanayoḥ satyavacanānām
Locativesatyavacane satyavacanayoḥ satyavacaneṣu

Compound satyavacana -

Adverb -satyavacanam -satyavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria