Declension table of satyavacana

Deva

MasculineSingularDualPlural
Nominativesatyavacanaḥ satyavacanau satyavacanāḥ
Vocativesatyavacana satyavacanau satyavacanāḥ
Accusativesatyavacanam satyavacanau satyavacanān
Instrumentalsatyavacanena satyavacanābhyām satyavacanaiḥ satyavacanebhiḥ
Dativesatyavacanāya satyavacanābhyām satyavacanebhyaḥ
Ablativesatyavacanāt satyavacanābhyām satyavacanebhyaḥ
Genitivesatyavacanasya satyavacanayoḥ satyavacanānām
Locativesatyavacane satyavacanayoḥ satyavacaneṣu

Compound satyavacana -

Adverb -satyavacanam -satyavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria