Declension table of ?satyavāka

Deva

MasculineSingularDualPlural
Nominativesatyavākaḥ satyavākau satyavākāḥ
Vocativesatyavāka satyavākau satyavākāḥ
Accusativesatyavākam satyavākau satyavākān
Instrumentalsatyavākena satyavākābhyām satyavākaiḥ satyavākebhiḥ
Dativesatyavākāya satyavākābhyām satyavākebhyaḥ
Ablativesatyavākāt satyavākābhyām satyavākebhyaḥ
Genitivesatyavākasya satyavākayoḥ satyavākānām
Locativesatyavāke satyavākayoḥ satyavākeṣu

Compound satyavāka -

Adverb -satyavākam -satyavākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria